Varahi Ashtothram Lyrics

Varahi Ashtothram Lyrics in English – 108 Names of Goddess Varahi

Choose Language: తెలుగు

Looking for Varahi Ashtothram Lyrics in English? This sacred bhajan praises Goddess Varahi through 108 powerful names that describe her divine strength, protective nature, and spiritual grace. Known as one of the Sapta Matrikas, Varahi is closely linked to Lord Varaha, the boar incarnation of Vishnu. Chanting this bhajan not only brings peace and protection but also awakens inner power and spiritual clarity. In this post, you’ll find the full Varahi Ashtothram lyrics in English along with the meaning, benefits, and how to chant it properly.

Varahi Ashtothram Lyrics in English

ōṁ namō varāhavadanāyai namaḥ |
ōṁ namō vārāhyai namaḥ |
ōṁ vararūpiṇyai namaḥ |
ōṁ krōḍānanāyai namaḥ |
ōṁ kōlamukhyai namaḥ |
ōṁ jagadambāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ viśvēśvaryai namaḥ |
ōṁ śaṅkhinyai namaḥ | 9 |

ōṁ cakriṇyai namaḥ |
ōṁ khaḍgaśūlagadāhastāyai namaḥ |
ōṁ musaladhāriṇyai namaḥ |
ōṁ halasakādi samāyuktāyai namaḥ |
ōṁ bhaktānāmabhayapradāyai namaḥ |
ōṁ iṣṭārthadāyinyai namaḥ |
ōṁ ghōrāyai namaḥ |
ōṁ mahāghōrāyai namaḥ |
ōṁ mahāmāyāyai namaḥ | 18 |

ōṁ vārtālyai namaḥ |
ōṁ jagadīśvaryai namaḥ |
ōṁ andhē andhinyai namaḥ |
ōṁ rundhē rundhinyai namaḥ |
ōṁ jambhē jambhinyai namaḥ |
ōṁ mōhē mōhinyai namaḥ |
ōṁ stambhē stambhinyai namaḥ |
ōṁ dēvēśyai namaḥ |
ōṁ śatrunāśinyai namaḥ | 27 |

ōṁ aṣṭabhujāyai namaḥ |
ōṁ caturhastāyai namaḥ |
ōṁ unmattabhairavāṅkasthāyai namaḥ |
ōṁ kapilālōcanāyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ lōkēśyai namaḥ |
ōṁ nīlamaṇiprabhāyai namaḥ |
ōṁ añjanādripratīkāśāyai namaḥ |
ōṁ siṁhāruḍhāyai namaḥ | 36 |

ōṁ trilōcanāyai namaḥ |
ōṁ śyāmalāyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ īśānyai namaḥ |
ōṁ nīlāyai namaḥ |
ōṁ indīvarasannibhāyai namaḥ |
ōṁ kaṇasthānasamōpētāyai namaḥ |
ōṁ kapilāyai namaḥ |
ōṁ kalātmikāyai namaḥ | 45 |

ōṁ ambikāyai namaḥ |
ōṁ jagaddhāriṇyai namaḥ |
ōṁ bhaktōpadravanāśinyai namaḥ |
ōṁ saguṇāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ viśvavaśaṅkaryai namaḥ |
ōṁ mahārūpāyai namaḥ | 54 |

ōṁ mahēśvaryai namaḥ |
ōṁ mahēndritāyai namaḥ |
ōṁ viśvavyāpinyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ paśūnāmabhayakāriṇyai namaḥ |
ōṁ kālikāyai namaḥ |
ōṁ bhayadāyai namaḥ |
ōṁ balimāṁsamahāpriyāyai namaḥ |
ōṁ jayabhairavyai namaḥ | 63 |

ōṁ kr̥ṣṇāṅgāyai namaḥ |
ōṁ paramēśvaravallabhāyai namaḥ |
ōṁ nudāyai namaḥ |
ōṁ stutyai namaḥ |
ōṁ surēśānyai namaḥ |
ōṁ brahmādivaradāyai namaḥ |
ōṁ svarūpiṇyai namaḥ |
ōṁ surānāmabhayapradāyai namaḥ |
ōṁ varāhadēhasambhūtāyai namaḥ | 72 |

ōṁ śrōṇivārālasē namaḥ |
ōṁ krōdhinyai namaḥ |
ōṁ nīlāsyāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ śubhavāriṇyai namaḥ |
ōṁ śatrūṇāṁ vāk-stambhanakāriṇyai namaḥ |
ōṁ kaṭistambhanakāriṇyai namaḥ |
ōṁ matistambhanakāriṇyai namaḥ |
ōṁ sākṣīstambhanakāriṇyai namaḥ | 81 |

ōṁ mūkastambhinyai namaḥ |
ōṁ jihvāstambhinyai namaḥ |
ōṁ duṣṭānāṁ nigrahakāriṇyai namaḥ |
ōṁ śiṣṭānugrahakāriṇyai namaḥ |
ōṁ sarvaśatrukṣayakarāyai namaḥ |
ōṁ śatrusādanakāriṇyai namaḥ |
ōṁ śatruvidvēṣaṇakāriṇyai namaḥ |
ōṁ bhairavīpriyāyai namaḥ |
ōṁ mantrātmikāyai namaḥ | 90 |

ōṁ yantrarūpāyai namaḥ |
ōṁ tantrarūpiṇyai namaḥ |
ōṁ pīṭhātmikāyai namaḥ |
ōṁ dēvadēvyai namaḥ |
ōṁ śrēyaskāriṇyai namaḥ |
ōṁ cintitārthapradāyinyai namaḥ |
ōṁ bhaktā alakṣmī vināśinyai namaḥ |
ōṁ sampatpradāyai namaḥ |
ōṁ saukhyakāriṇyai namaḥ | 99 |

ōṁ bāhuvārāhyai namaḥ |
ōṁ svapnavārāhyai namaḥ |
ōṁ bhagavatyai namō namaḥ |
ōṁ īśvaryai namaḥ |
ōṁ sarvārādhyāyai namaḥ |
ōṁ sarvamayāyai namaḥ |
ōṁ sarvalōkātmikāyai namaḥ |
ōṁ mahiṣanāśināyai namaḥ |
ōṁ br̥hadvārāhyai namaḥ | 108 |

iti śrī vārāhi aṣhṭōthram sampoornam |

How to Chant It Meaningfully

  • Set an Intention (Sankalpa): Before you begin, take a moment to set a clear intention. Whether it’s seeking protection, guidance, or inner strength, focusing your mind enhances the power of the chant.
  • Use a Mala: Traditionally, a mala (prayer beads) with 108 beads is used to keep count. If you don’t have one, you can use a digital counter or simply keep track manually.
  • Chant with Devotion: Recite each name slowly and with devotion. Feel the vibration of each syllable resonate within you.
  • Visualize the Goddess: As you chant, visualize Goddess Varahi in her majestic form, riding a boar, holding weapons, and radiating divine energy.
  • Regular Practice: While it’s not a daily requirement, chanting this stotra during times of need or during special occasions can be particularly powerful. Some practitioners also choose to chant it during specific lunar phases or festivals dedicated to Goddess Varahi.

Benefits of Chanting

Chanting the Varahi Ashtottara Shatanamavali is believed to bring numerous blessings:

  • Protection: Safeguards against negative energies and external threats.
  • Prosperity: Attracts wealth and success in endeavors.
  • Health and Healing: Promotes physical well-being and aids in overcoming ailments.
  • Obstacle Removal: Assists in overcoming challenges and removing hindrances.
  • Inner Strength: Fosters courage, confidence, and resilience.
  • Spiritual Awakening: Enhances spiritual growth and connection with the divine.

Final Thoughts

The Varahi Ashtottara Shatanamavali is more than just a chant; it’s a spiritual tool that connects you with the protective and empowering energy of Goddess Varahi. By reciting her names with understanding and devotion, you invite her divine presence into your life, leading to transformation and blessings.

If you’d like, I can guide you through a few names and their meanings to get started. Let me know!

1 thought on “Varahi Ashtothram Lyrics in English – 108 Names of Goddess Varahi”

  1. Pingback: Varahi Ashtothram Lyrics in Telugu | Benefits & Chanting Method

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top